Sadguru Aniruddha Bapu

Shree Aniruddha Kavach

Shree Aniruddha Kavach


क्लेशनिवारक श्री अनिरुद्ध कवच

श्रीगणेशाय नम: ।

ॐ अस्य क्लेशनिवारक-श्रीअनिरुद्ध-स्तोत्रमंत्रस्य प्रद्युम्न ऋषि:। श्री गायत्री अनुष्टुभ् छंद: ।
श्रीपूर्णावतार श्रीकृष्ण-चतुष्टय-देवता।
ॐ हरिः ॐ । ॐ नमो नम: ।
।। अथ ध्यानम् ।।

कृष्णनीलं महाबाहुं स्निग्धचक्षुं चंद्राननम्।
विशालपीनवक्षं च सकलक्लेशनिवारकम्।।
वामहस्तेन वरदं दक्षिणेन दिग्दर्शकम्।
वामपादेन अचलं दक्षिणेन गतिकारकम्।।
नित्यानन्दं नरसिंहं ज्ञानभक्तोपदेशकम्।
मुक्तीप्रदं सर्वरूपं भुक्तिप्रदं सर्वकामदम्।।
सुराध्यक्षं करुणारसपूरितांगम् ।
जयन्तं नयन्तं नम: पुंडरीकाक्षम्।।
न अर्चनं न मन्त्रं, न जानामि स्तुति:।
न ध्यानं न दानं, न च जानामि भक्तिम् ।।
न जाने योगं न च जाने जपं च तप:।
परं जाने अनिरुद्ध तव अनुसरणं क्लेशहरणम्।।
देहो मे अनिरुद्ध: पातु।
मनोरक्षक पूर्णपुरुष:।।
बुद्धिं पातु गोपालक: ।
भक्तिं नीलमेधावभास:।।
पुरुषार्थे श्रीयाश्लिष्ट:।
आरोग्यं उचिताचारसुखद:।।
विना यस्य ध्यानं न धर्मं न अर्थम्।
विना यस्य ज्ञानं न कामं न मोक्षम्।।
विना यस्य नामं न जयं न विजयम्।
विना यस्य स्मरणं न भुक्ति: न मुक्ति:।।
शरण्यं शरण्यं श्रीअनिरुद्धम्।
शरण्यं शरण्यं मम इष्टदेवम्।।
ॐ नमो भगवते वासुदेवाय
श्रीकृष्णाय शंखचक्रगदापद्मधराय स्वाहा।
ॐ नमो भगवते संकर्षणाय
श्रीशेषाय सर्वमंगलाय स्वाहा।
ॐ नमो भगवते प्रद्युम्नाय
श्रीकामदेवाय बुद्धिरक्षकाय स्वाहा।
ॐ नमो भगवते अनिरुद्धाय
श्रीपुरुषोत्तमाय मनःसिद्धाय क्लेशनिवारकाय स्वाहा।
ॐ महामत्स्याय नम:।
ॐ हरिकूर्माय नम:।
ॐ आदिवराहाय नम:।
ॐ नरसिंहाय नम:।
ॐ बटुवामनाय नम:।
ॐ भृगुराज-परशुरामाय नम:।
ॐ रामाय रामभद्राय रामचंद्राय नम:।
ॐ कृष्णाय वासुदेवाय अनिरुद्धाय नम:।
ॐ बुद्धाय पांडुरंगाय हृषीकेशाय नम:।
ॐ श्री अनिरुद्धाय पूर्णपुरुषाय नमो नम:।
।। हरिः ॐ।।

Shree Aniruddha Kavach
Shree Ganeshaaye Namah | OM Asya Kleshnivaaraka
Stotra‐ Shree Gaayatri Anushtubh Chhandah | Shree Poorna
Krishna – Chatushtya– Shree Aniruddha
‐Mantrasya Pradyumna Rishih |
Poorna‐Avtaar Shree– Devtaa | OM Hari OM | OM Namo Namah.
|| Atha Dhyaanam||

Krishna‐Neelam Mahaabaahum Snigdha‐Chakshum‐Chandrananam |
Vishaal‐Peenvaksham Cha Sakal‐Kleshnivaarakam ||
Vaamhasten Varadam Dakshinen Diga‐Darshakam |
Vaampaaden Achalam Dakshinen Gatikaarakam ||
Nityaanandam Narasinham Gyan‐Bhaktopadeshkam |
Muktipradam Sarvaroopam Bhuktipradam Sarvakaamadam ||
Suraadhyaksham Karuna‐Ras‐Pooritaangam |
Jayantam Nayantam Namah Pundarikaaksham ||
Na Archanam Na Mantram, Na Jaanaami Stutih |
Na Dhyaanam Na Daanam, Nacha Jaanaami Bhaktih ||
Na Jaane Jogah, Nacha Jaane Japah Tapah |
Param Jaane Aniruddha Tav Anusaranam Kleshharanam ||
Deho May Aniruddhah Paatu |
Manarakshak Poornapurushah |
Buddhim Paatu Gopaalakah |
Bhaktim Neel‐Medhaavbhaasah |
Purushaarthhey Shreeyaashlishtah |
Aarogyam Uchitaachaar‐Sukhadah |
Vinaa Yasya Dhyaanam Na Dharmam Na Artham |
Vinaa Yasya Gyaanam Na Kaamam Na Moksham |
Vinaa Yasya Naam Na Jayam Na Vijayam |
Vinaa Yasya Smaranam Na Bhuktih na Muktih |
Sharanyam Sharanyam Shree‐Aniruddham |
Sharanyam Sharanyam Mam Ishta‐Devam |
OM Namo Bhagwatey Vaasudevaaya
Shree‐Krishnaaya Shankh‐Chakra‐Gadaa‐Padma‐Dharaaya Svaahaa |
OM Namo Bhagwatey Sankarshnaaya
Shree‐Sheshaaya Sarva‐Mangalaaya Svaahaa |
OM Namo Bhagwatey Pradyumnaaya Shree‐Kaamdevaaya
Buddhi‐Rakshakaaya Svaahaa |
OM Namo Bhagwatey Aniruddhaaya
Shree‐Purushottamaaya Manah‐Siddhaaya Kleshnivaarakaaya Svaahaa |
OM Maha‐Matsyaaya Namah |
OM Harikoormaaya Namah |
OM Aadivaraahaaya Namah |
OM Narasinhaaya Namah |
OM Batuvaamanaaya Namah |
OM Bhruguraaj – Parashuraamaaya Namah |
OM Raamaaya Raamabhadraaya Raamchandraaya Namah |
OM Krishnaaya Vaasudevaaya Anuriddhaaya Namah |
OM Buddhaaya Paandurangaaya Hrishikeshaaya Namah |
OM Shree Aniruddhaaya Poornapurushaaya Namo Namah |