Blessings of Mother Jagdamba for all Shraddhavans

Blessings of Mother Jagdamba for all Shraddhavans

My Shraddhavan friends and children!

The situation around us, globally speaking, is becoming increasingly arduous with every passing day.

Bracing up in this coming year, the enemies both of Bharatvarsha and the Bharatdharma will look to act aggressive and to become very powerful.

That Bharatvarsha will successfully counter all the enemies is, however, a fact beyond doubt.

All the same, the period stretching over the next two thousand five hundred years, is, for sure, going to take strange and baffling turns.

Following my prayer unto the Mother Jagadamba and Dattaguru, as I contemplated in order that the Shraddhavan, attaining his own welfare, attain also, the welfare of Bharatvarsha and that of the Bharatdharma and rid his life of calamity, the Ashubhanashini Stotra manifested in a slightly different form. 

It is not really a big change – it is just an interchange of the sequence of two consecutive lines.

I have firm trust that this change in the Ashubhanashini Stotra is Naathsamvidh indeed.

Everyone may please accept this change with love and as Naathsamvidh only. 

– Sadguru Shree Aniruddha Bapu

 

Original Stotra

प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी।

पापनाशिनी चण्डिके श्रीगायत्रि नमोऽस्तु ते॥

 

त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी।

दुःखनाशिनी चण्डिके अनसूये नमोऽस्तु ते॥

 

भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी।

अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोऽस्तु ते॥

 

सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी।

एवमेव त्वया कार्यं अस्मद्वैरीविनाशनम्॥

 

पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि।

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै

रक्ष रक्ष परमेश्वरी॥

 

रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान्।

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै

क्षमस्व मे परमेश्वरी॥

 

त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति।

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै

प्रसीद मे परमेश्वरी॥

 

अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी।

भयेभ्यस्त्राहि नो देवि शुभंकरे नमोस्तु ते॥

 

बिभीषण उवाच

पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः।

त्राहि मां आदिमाते सर्वपापहरा भव॥

(with) The change introduced by Bapu प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी। पापनाशिनी चण्डिके श्रीगायत्रि नमोऽस्तु ते॥   त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी। दुःखनाशिनी चण्डिके अनसूये नमोऽस्तु ते॥   भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी। अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोऽस्तु ते॥   सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी। एवमेव त्वया कार्यं अस्मद्वैरीविनाशनम्॥   पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि। ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै रक्ष रक्ष परमेश्वरि॥
रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान्। त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति॥   ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै क्षमस्व मे परमेश्वरि॥ ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै प्रसीद मे परमेश्वरि॥
अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी। भयेभ्यस्त्राहि नो देवि शुभंकरे नमोस्तु ते॥   बिभीषण उवाच पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः। त्राहि मां आदिमाते सर्वपापहरा भव॥

  मराठी     हिंदी